स्रीपुंसः

सुधाव्याख्या

स्त्रीति । स्त्री च पुमांश्च । ‘अचुतर-’ (५.४.७७) इति अच् ॥


प्रक्रिया

धातुः -


स्त्री + सु + पुंस् + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
स्त्री + पुंस् - सुपो धातुप्रातिपदिकयोः 2.4.71
स्त्रीपुंस् + अच् - अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः 5.4.77
स्त्रीपुंस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
स्त्रीपुंस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्त्रीपुंस + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्त्रीपुंस + रु - ससजुषो रुः 8.2.66
स्त्रीपुंस + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्त्रीपुंस - खरवसानयोर्विसर्जनीयः 8.3.15