डिम्भः

सुधाव्याख्या

डिम्भयति । ‘डिभडिभि संघे’ चुरादिः । अच् (३.१.१३४) । ‘डिम्भोऽपि बालिशे बाले’ (इति मेदिनी) डीङ आत्मनेपदित्वात्-‘डयति-’ इति स्वामी,-डयनं डीः । डियाभाति–इत्यादि मुकुटश्चोपेक्ष्यौ ॥