नगौकाः

सुधाव्याख्या

नगो वृक्षः, नगे वा ओको यस्य । ‘नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि’ (इति मेदिनी) जलौकावद् ‘आदन्तः’ अपि–इति मुकुटः ॥