प्लवगः

सुधाव्याख्या

अन्येष्वपि-' (वा० ३.२.१०१) इति डः । ‘प्लवगः कपिभेकयोः । अर्कसूते' इति हैम: ॥


प्रक्रिया

धातुः -


प्लुङ् गतौ
प्लु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्लु + अप् - ऋदोरप्‌ 3.3.57
प्लु + अ ­- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्लो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
प्लव् + अ - एचोऽयवायावः 6.1.78
गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लव + टा + गम् + ड - उपपदमतिङ् 2.2.19, अन्येभ्योऽपि दृश्यते ।
प्लव + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
प्लव + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
प्लव + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
प्लवग + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्लवग + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लवग + रु - ससजुषो रुः 8.2.66
प्लवग + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्लवगः - खरवसानयोर्विसर्जनीयः 8.3.15