भल्लुकः

सुधाव्याख्या

अथेति । भल्लते । ‘भल्ल हिंसायाम् (भ्वा० आ० से०) । बाहुलकादुः । 'संज्ञायां कन्’ (५.३.७५) । यत्तु मुकुटेन ‘यूकादयश्च' इति सूत्रमुक्तम् । तदुज्ज्वलदत्तादौ न दृश्यते । भल्लति – इत्युक्ति: स्वामिमुकुटयोश्चिन्त्या ॥ उलूकादित्वात् । (उ० ४.४१) दीर्घमध्योऽपि । ‘भलूको भल्लुको भल्ल इत्युलूकादयश्च सः' इति पुरुषोत्तमः ॥ प्रज्ञाद्यणि (५.४.३८) ‘भालूकः' ‘भालुकः' च ॥