वरटाः

सुधाव्याख्या

हंसेति । वृणीते सेवते सरः । ‘वृङ् सम्भक्तौ’ (क्र्या० आ० से०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) । ‘वरटा, द्वयोर्बरट्यां, स्त्री हंस्यां तु, तत्पतौ पुमान्’ (इति मेदिनी) ॥