काकः

सुधाव्याख्या

काके इति । कायति । ‘कै शब्दे' (भ्वा० प० से०) । 'इण्भीका-' (उ० ३.४३) इति कन् । 'काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोवक्षालने मानप्रभेदद्वीपभेदयोः ॥ काका स्यात्काकनासायां काकोलीकाकजङ्घयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति ॥ काकं सुरतबन्धे स्यात् काकानामपि संहतौ' इति विश्वमेदिन्यौ ॥