किरः

सुधाव्याख्या

किरति । ‘कॄ विक्षेपे' (तु० प० से०) । ‘इगुपध-' (३.१.१३५) । इति कः ॥ ‘किरि: इति पाठे बाहुलकात् किः । (‘अथ किरः किरिः । भूदारः शूकरः' इति हैमः) ॥