चटका

सुधाव्याख्या

स्त्र्येति । स्त्री च तदपत्यं चेति । तस्मिन् । 'स्त्रियामपत्ये लुग्वक्तव्यः' (वा० ४.१.१२८) इत्यैरको लुक् । ‘लुक्तद्धितलुकि’ (१.२.४९) । पुनष्टाप् (४.१.४)


प्रक्रिया

धातुः -


चटक + ङस् + एरक् - चटकाया ऐरक् 4.1.128
चटक - स्त्रियामपत्ये लुक् (4.1.128) । वार्तिकम् ।
चटक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चटक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चटका - अकः सवर्णे दीर्घः 6.1.101
चटका + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चटका + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चटका - अकः सवर्णे दीर्घः 6.1.101