कुक्कुटः

सुधाव्याख्या

कोकनम् । ‘कुक आदाने (भ्वा० आ० से०) । सम्पदादिभ्यः क्विप् (वा० ३.३.१०८) । कुटति । ‘कुट कौटिल्ये' (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । कुका कुटः । ‘कर्तृकरणे-' (२.१.३२) इति समासः । कुत्सितः कुटो वा । कोः पृथिव्याः कुटो वा । पृषोदरादिः (६.३.१०९) वा । -कुं पृथ्वीं कुटति । इगुपधत्वात् (३.१.१३५) कः - इति मुकुटः, तन्न । अणस्तदपवादत्वात् । ‘अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन’ (३.२.१) इति वार्तिकाद्वा । मूलविभुजादित्वम् (वा० ३.२.५) युक्तम् । 'कुक्कुट्यनृतचर्यायां पुंसि स्याच्चरणायुधे । निषादशूद्रयोः पुत्रे तृणोल्कायां च कुक्कुभे' इति विश्वमेदिन्यौ ॥


प्रक्रिया

धातुः -


कुकँ आदाने
कुक् - उपदेशेऽजनुनासिक इत् 1.3.2
कुक् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
कुक् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कुक् - वेरपृक्तस्य 6.1.67
कुटँ कौटिल्ये
कुट् - उपदेशेऽजनुनासिक इत् 1.3.2
कुट् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
कुट् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9,
कुक् + टा + कुट + सु - कर्तृकरणे कृता बहुलम्‌ 2.1.32
कुक् + कुट - सुपो धातुप्रातिपदिकयोः 2.4.71
कुक्कुट + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुक्कुट + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुक्कुट + रु - ससजुषो रुः 8.2.66
कुक्कुट + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुक्कुटः - खरवसानयोर्विसर्जनीयः 8.3.15
सूत्राणि (Hyperlink) -