भृङ्गः

सुधाव्याख्या

भृङ्ग इव । कृष्णत्वात् । यद्वा बिभर्ति कुलम् । ‘भृञः किन्नुट् च’ (उ० १.१२५) इति गन् । ‘भृङ्गो धूम्या टषिङ्गयोः । मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि' (इति मेदिनी) ॥