द्रुणः

सुधाव्याख्या

द्रुणति । “द्रुण हिंसागतिकौटिल्येषु (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । ‘दुणं चापेऽलिनि द्रुणः' (इति मेदिनी) ॥ अचि (३.१.१३४) । द्रोणः इत्येके - इति स्वामी ॥