वृश्चिकः

सुधाव्याख्या

वृश्चीति । वृश्चति । ‘ओव्रश्चू छेदने’ (तु० प० से०) । ‘वृश्चिकृष्यो: किकन्’ (उ० २.४०) । ‘ग्रहिज्या-' (६.१.१६) इति सम्प्रसारणम् । ‘वृश्चिकस्तु दुणे राशौ शूककीटौष धीभिदोः' (इति मेदिनी) ।