द्रोणी

सुधाव्याख्या

द्रवति। “द्रु गतौ' (भ्वा० १० अ०) । ‘वहिश्रि-' (उ० ४.५१) इति निः ॥ ‘तूणी' इति स्वामी । ‘तूण पूरणे' (चु० आ० से०) । तूण्यतेऽनया । ‘हलश्च' (३.३.१२१) इति घञ् । गौरादिः (४.१.४१) । ‘तूणी नील्यां निषङ्गे ना' (इति मेदिनी) ॥