स्पृशी

सुधाव्याख्या

स्पृशति । ‘स्पृश स्पर्शने' (तु० प० अ०) | ‘इगुपध-' (३.१.१३५) इति कः । -‘स्पृश बाधनस्पर्शनयोः' इति मुकुटोक्तं निर्मूलम् । गौरादिः (४.१.४१) ॥