क्षुपः

सुधाव्याख्या

ह्रस्वेति । शाखा च शिफा = मूलं च ते । ह्रस्वे शाखाशिफे यस्य । क्षौति। ‘टु क्षु शब्दे (अ० प० से०) । बाहुलकात्पोऽगुणश्च ।