शङ्कुः

सुधाव्याख्या

शङ्कतेऽस्मात् । ‘शकि शङ्कायाम्' (भ्वा० आ० से०) । खरुशङ्कु -' (उ १.३६) इति साधुः । शङ्कुः पत्त्रशिराजाले संख्याकीलकशम्भुषु । यादोऽस्त्रभेदयोर्मेढ्रे”इति हैमः ॥