स्थाणुः

सुधाव्याख्या

स्युरिति । अबन्ध्यादयो विकसितान्तास्त्रीलिङ्गयां स्युः । स्थेति । तिष्ठति । स्थाणुः । यत्तु सुभूति: - धेन्वादित्वान्नुः णत्वं च - इत्याह । तन्न । 'स्थोः णुः' (उ ३.३७) इति सूत्रस्य सत्त्वात् । धेन्वादिसूत्राभावाच्च । ‘वा ना' इति पुंस्त्वम् । रूपभेदात् क्लीबत्वम् । स्थाणुरस्त्री' इति वा पाठः । ‘स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति मेदिनी ॥