अक्षः

सुधाव्याख्या

अक्षति । ‘अक्षू व्याप्तौ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षे रावणौ सर्पे विभीतकतराव । चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये'॥