विष्वक्सेना

सुधाव्याख्या

विष्वक् सिनोति । ‘षिञ् बन्धने' (स्वा० उ० अ०) । ‘कृवृजृसि-' (उ० ३.१०) इति नः । —अच् (३.१.१३४) इति मुकुटोक्तिश्चिन्त्या । 'विष्वक्सेना फलिन्यां स्याद् विष्वक्सेनो जनार्दने' ॥


प्रक्रिया