कदरः

सुधाव्याख्या

कदेति । दृणाति । ‘दॄ विदारणे' (क्र्या० प० से०) । पचाद्यच् (३.१.१३४) । कस्य जलस्य दरः । ‘कदरः श्वेतखदिरे क्रकचव्याधिभेदयोः' ॥