रोचनः

सुधाव्याख्या

रोचिति । रोचते । ‘रुच दीप्तौ’ (भ्वा० आ० से०) । ‘अनुदात्तेतश्च-' (३.२.१४९) इति युच् । ‘रोचना रक्तकह्लरे गोपित्तवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' ॥