तिन्तिडी

सुधाव्याख्या

तिन्तीति । तिम्यति । ‘तिम आर्दीभावे' (दि० प० से०) । ‘अलीकादयश्च' (उ० ४.२५) इति निपातः । ‘तिन्तिडी त्वम्ब्लिका चिञ्च तिन्तिडीका कपिप्रिया' इति वाचस्पतिः । (तिन्तिडी चुक्रे चिञ्चायाम्') ॥