सुपार्श्वकः

सुधाव्याख्या

शोभनं पार्श्वमस्य ॥


प्रक्रिया

सु + पार्श्व + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
सु पार्श्व - सुपो धातुप्रातिपदिकयोः 2.4.71
सुपार्श्व कन् - संज्ञायां कन् 5.3.75
सुपार्श्व + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सुपार्श्वक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुपार्श्वक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुपार्श्वक + रु - ससजुषो रुः 8.2.66
सुपार्श्वक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुपार्श्वकः - खरवसानयोर्विसर्जनीयः 8.3.15