नीपः

सुधाव्याख्या

नीपेति । नयति, नीयते, वा । ‘णीञ् प्रापणे' (भ्वा० उ० अ०) । ‘पानीविषिभ्य: प:' (उ० ३.२३) । बाहुलकाद्गुणाभावः । ‘नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ॥