पीतनः

सुधाव्याख्या

अथेति । पीतं करोति । तत् करोति-' (वा० ३.१.२६) इति णिच् । ‘बहुलमन्यत्रापि' (उ० २.७८) इति युच् ॥


प्रक्रिया

पीत + णिच् - तत्करोति तदाचष्टे (3.1.26) । वार्तिकम् ।
पीत + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पीत + इ + युच् - बहुलमन्यत्रापि (२.७८) । उणादिसूत्रम् ।
पीत + युच् - णेरनिटि 6.4.51
पीत + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पीत + अन - युवोरनाकौ 7.1.1
पीतन - अतो गुणे 6.1.97
पीतन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पीतन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पीतन + रु - ससजुषो रुः 8.2.66
पीतन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पीतनः - खरवसानयोर्विसर्जनीयः 8.3.15