तिक्तशाकः

सुधाव्याख्या

तिक्त: शाकोऽस्य । शाकत्वं चास्य पत्राणां शाकमध्ये पाठात् । ‘तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे' ॥