चित्रा

सुधाव्याख्या

चित्रेति । चीयते । ‘चिञ् चयने' (स्वा० उ० अ०) । ‘अमिचि-' (उ० ४.१६४) इति कः । 'चित्राखुपर्णी गोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम्' (इति मेदिनी) ॥