अतिच्छत्रा

सुधाव्याख्या

छत्रमतिक्रान्ता । ‘अत्यादयः' (वा २.२.१८) इति समासः ॥


प्रक्रिया

अति + छत्र + सु - अनेकमन्यपदार्थे 2.2.24
अति + छत्र - सुपो धातुप्रातिपदिकयोः 2.4.71
अति + तुक् + छत्र - छे च 6.1.73
अति + त् + छत्र - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अति + द् + छत्र - झलां जशोऽन्ते 8.2.39
अति + ज् + छत्र - स्तोः श्चुना श्चुः 8.4.40
अति + च् + छत्र - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (2.2.18) । वार्तिकम् ।
अतिच्छत्र + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अतिच्छत्र + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अतिच्छत्रा - अकः सवर्णे दीर्घः 6.1.101
अतिच्छत्रा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अतिच्छत्रा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतिच्छत्रा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68