प्रपुन्नाडः

सुधाव्याख्या

प्रपुन्नेति । पुमांसं नाडयति । ‘नड भ्रंशे’ चुरादिः । ‘कर्मण्यण् (३.२.१) । मस्यानुस्वारे (८.२.१२३) परसवर्ण: (८.४. ५८) । प्रकृष्ट: प्रगतो वा पुन्नाडः ॥