पद्मचारिणी

सुधाव्याख्या

पद्मे चरितं शीलमस्याः । “सुपि-' (३.२.७८) इति णिनिः ॥


प्रक्रिया

धातुः - चरँ गतौ भक्षणे च


चर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पद्म + ङि + चर् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78, उपपदमतिङ् 2.2.19
पद्म + चर् + णिनि - सुपो धातुप्रातिपदिकयोः 2.4.71
पद्म + चर् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
पद्म + चार् + इन् - अत उपधायाः 7.2.116
पद्मचारिण् - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
पद्मचारिण् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
पद्मचारिण् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पद्मचारिणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पद्मचारिणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पद्मचारिणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68