जीवन्ती

सुधाव्याख्या

जीवेति । जीवति । ‘जीव प्राणधारणे' (भ्वा० प० से०) । शता (३.२.१२४) । ‘उगितश्च' (४.१.६) इति ङीप् । ‘जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि' (इति मेदिनी) ॥


प्रक्रिया

धातुः - जीवँ प्राणधारणे


जीव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीव् + शप् + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
जीव् + शप् + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जीव् + अ + अत् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जीव् + अ + अ + नुम् + त् - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
जीव् + अ + अ + न् + त् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीवन्त् - अतो गुणे 6.1.97
जीवन्त् + ङीप् - उगितश्च 6.3.45
जीवन्त् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जीवन्ती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जीवन्ती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जीवन्ती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68