वर्वरा

सुधाव्याख्या

वर्वेति । वृणोति । ‘वृञ् वरणे' (स्वा० उ० से०) । ‘कॄगॄ-' (उ० २.१२१) इति ष्वरच् । अनित्यः षितां ङीष् । ‘वर्वरः पामरे केशे चक्रले नीवृदन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम्' (इति मेदिनी) ॥