हिमावती

सुधाव्याख्या

हिममस्त्यस्याः । मतुप् (५.३.९४) । ‘शरादीनां च (६.३.१२०) इति दीर्घः ॥ ‘हेमवर्णं पयस्तस्या हिमवधूमिसम्भवा । सा नागजिह्निकाकारा तन्मूलं वणिजौषधम् ॥