क्षेमः

सुधाव्याख्या

क्षिणोति । ‘क्षिणु हिंसायाम्' (त० उ० से०) । ‘अर्तिस्तु-' (उ० १.१४०) इति मन् । 'क्षेमोऽस्त्री लब्धरक्षणे । चण्डायां ना शुभे न स्त्री कात्यायन्यां च योषिति' (इति मेदिनी) ॥