जाली

सुधाव्याख्या

जलति । ‘जल धान्ये' (भ्वा० प० से०) । ‘ज्वलिति-' (३.१.१४०) इति णः । ‘जाते:-' इति - गौरा-' (४.१.४१) इति वा ङीष् । ‘जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः । जालो नीपद्रुमे जाली पटोलिकौषधौ स्त्रियाम् (इति मेदिनी) ॥