ऋषभः

सुधाव्याख्या

ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । ‘ऋषिवृषिभ्यां कित्' (उ. ३.१२३) इत्यभच् । ‘ऋषभस्त्वौषधान्तरे ! स्वरभिद्वृयोः कर्णरन्ध्र कुम्भीरपुच्छयो:' (इति मेदिनी) ॥