कार्पासी

सुधाव्याख्या

करोति क्रियते वा । ‘कृञ: पास:' (उ० ५.४५) । जातित्वात् (४.१.६३) । गौरादित्वात् (४.१.४१) वा ङीष् । पृषोदरादिः (६.३.१०९) -इति मुकुटोक्तिस्तु चिन्त्या । कर्पासीशब्दस्य ह्रस्वादित्वात् । दीर्घादित्वे प्रामाणिके तु प्रज्ञाद्यणा (५.४.३८) सिद्धत्वात् ॥