ध्रुवा

सुधाव्याख्या

ध्रुवति । ‘ध्रुव स्थैर्ये' (तु० प० अ०) । ‘ध्रुवो वटे वसुयोगभिदो: शम्भौ शङ्कावुत्तानपादजे । स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः । धुवा मूर्वा शालपर्ण्योः स्रुग्भेदे गीतभिद्यपि' (इति हैमः) ॥