रास्ना

सुधाव्याख्या

राति । रायते वा । रस्यते वा । ‘रा दाने' (अ० प० अ०) । ‘रस आस्वादने (चु० उ० से०) । ‘रास्नासास्ना-' (उ० ३.१५) इति साधुः । -‘रास्नादयः' इत्यानुपूर्वी मुकुटोक्तोज्ज्वलदत्तादिषु नास्ति । ‘रास्ना तु स्याद्भुजंगाक्ष्यामेलापर्ण्यामपि स्त्रियाम् (इति मेदिनी) ॥