भण्टाकी

सुधाव्याख्या

भट्यते । भण्यते वा । ‘भट भृतौ (भ्वा० प० से०) । ‘भण शब्दे' (भ्वा० प० से०) वा । ‘पिनाकादयश्च (उ० ४.१५) इति साधुः ॥