गोत्रः

सुधाव्याख्या

गां त्रायते । 'त्रैङ् पालने’ (भ्वा० आ० अ०) । ‘आत: (३.२.३) इति कः । ‘गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्ये बोधवर्त्मनोः । वने नाम्नि च, गोत्रोऽद्रौ, गोत्रा भुवि गवां गणे’ इति हैमः ।