पर्वतः

सुधाव्याख्या

पर्वाणि सन्त्यत्र । ‘तप् पर्वमरुद्भ्याम्’ (वा० ५.२.१२२) । यद्वा पर्वति । ‘पर्व पूरणे’ (भ्वा० प० से०) । ‘भूमृदृशि-’ (उ० ३.११०) इत्यतच् । (‘पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयो: । देवमुन्यन्तरे शैले’ ॥