शिलोच्चयः

सुधाव्याख्या

शिलाभिरुच्चीयते । ‘चिञ् चयने' (स्वा० उ० अ०) । 'एरच्' (३.३.५६) ॥


प्रक्रिया

धातुः - चिञ् चयने


चि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शिला + भिस् + उत् + चि + अच् - एरच् 3.3.56, उपपदमतिङ् 2.2.19
शिला + उत् + चि + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
शिला + उत् + चि + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शिला + उत् + चे + अ - सार्वधातुकार्धधातुकयोः 7.3.84
शिला + उत् + चय् + अ - एचोऽयवायावः 6.1.78
शिला + उच्चय - स्तोः श्चुना श्चुः 8.4.40
शिलोच्चय - आद्गुणः 6.1.87
शिलोच्चय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शिलोच्चय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिलोच्चय + रु - ससजुषो रुः 8.2.66
शिलोच्चय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिलोच्चयः - खरवसानयोर्विसर्जनीयः 8.3.15