उदवासितम्

सुधाव्याख्या

उत् ऊर्ध्वम् अवसीयते स्म । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । ‘षिञ् बन्धने' (स्वा० उ० अ०) वा । क्तः (३.२.१०२) । ‘द्यतस्यति-' (७.४.४०) इतीत्वम् । 'अवसितमृद्धे ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं स्यात् ।