कुड्यम्

सुधाव्याख्या

कुट्यां साधु । ‘तत्र साधुः’ (४.४.९८) इति यत् । पृषोदरादिः (६.३.१०९) । कुड्यते वा । ‘कुडि कार्कश्ये । ण्यत् (३.१.१२४) । ('कुड्यं भित्तौ विलेपने' इति मेदिनी) ।