पक्षकः

सुधाव्याख्या

पक्ष इव । 'इवे प्रतिकृतौ’ (५.३.९६) कन् । संज्ञायां (५.३.९७) वा । ('पक्षकस्तु पुमान्पार्श्वद्वारे च पार्श्वमात्रके’) ॥ द्वे पार्श्वद्वारस्य । प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तदुच्यते’ इति कात्यात् पूर्वान्वयी इत्यन्ये ।