नासा

सुधाव्याख्या

नासेति । नास्यते । ‘णासृ शब्दे’ (भ्वा० आ० से०) । गुरोश्च-’ (३.३.१०३) इत्य: । ‘विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च' इति दन्त्यान्ते रुद्रः । नासा दारूपरि द्वारस्य अधोदारु शिला स्त्रियाम्-’ इति नाममाला । स्तम्भ द्वारस्थकाष्ठस्य ।