चित्रकरः

सुधाव्याख्या

- चित्रं करोति । ‘दिवाविभानिशा-' (३.२.२१) इति टः ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
चित्र + अम् + कृ + ट - दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु 3.2.21
चित्र + कृ + अ - सुपो धातुप्रातिपदिकयोः 2.4.71, चुटू 1.3.7, तस्य लोपः 1.3.9
चित्रकर - सार्वधातुकार्धधातुकयोः 7.3.84
चित्रकर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चित्रकर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्रकर + रु - ससजुषो रुः 8.2.66
चित्रकर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चित्रकरः - खरवसानयोर्विसर्जनीयः 8.3.15