कुविन्दः

सुधाव्याख्या

- कुं भुवम्, कुत्सितं वा विन्दति । ‘विद्लृ लाभे’ (तु० उ० अ०) । ‘गवादिषु विन्देः संज्ञायाम्’ (वा० ३.१.१३८) इति शः । कुप्यति । ‘कुप क्रोधे' (दि० प० से०) । ‘कुपेर्वा वश्च' (उ० ४.८६) इति किन्दच् ॥